पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/५१

या पानाचे मुद्रितशोधन झालेले नाही

नवात्मारामस्य किंकर्मकरणनातवाहु वृद्धिरितिाहईअहेवावभदुराशयानांरागरगोविधाउपासनाविद्यादिभिस्तथानुदिनभवनिास वात्मनासनानयवासिश्रवनसंपरनयापरिपुश्यांप्रवृक्ष्योसंकृट्यायथास्यात्।परमपावनस्ययशसोदिनानायनवकर्माचरणमिनिभा वातिदेवतधशःश्रवद्धितुरस्माभिरतनवाधिष्ट अतस्तवाधिनस्मिा अचमांशयांनाविषयवासनांनांधूमकेतु तदाहकस्याताक यंभूतीय क्षमायमोक्षोयमुनिभिः प्रेमाहहहाउयमानचित्यमानगयवसात्वनकै समविभूतयेसमानश्चर्यायवासुदेवादियचिताने शुदिर्तृणाननुतथअदुराशयाना विद्यार्थताऽध्ययनदानतपःकियाभिः सत्वात्मनामुषसतेयशसिद्धसध्याश्रवण संश्तया यथास्यतिमायास्यान्नस्लवी धिरचमानायधुमकेतु क्षमाययोमुनिभिराहदायमानः यःसांत्वनै समविभतयआत्मवद्भिर्य हे चितःस वनवा स्वरनिकमायालायश्चित्यप्रयतयाभिधरात ल मान साप याजिनामभिः परमभागवताभरध्वरामौत्रयोनिरुले विधिनेशविणीचा समावभनयआत्मवाव्यहाचतःस खुचकै चिदात्मविद्भिःधीरे-स्वरतिकमायस्वर्गअनिकम्यवेकंठप्राप्तयेसशस्विकालंअर्चिताकिंचा प्रयतपाणिभिःसयनहातेहविगृहीत्वाइ- ध्वरानोआहवनीयादौ योनिकैयश्चित्यताननुयस्यदेवनायहविहीनस्यानाध्यायेद्दषट्करिष्यन्नितिवचनातनदेवताश्चियतअनाहुन अय्यानिकनविधिनारदादिरूपयज्ञपुरुषाश्चत्यनरत्यर्थ उताकिंचा अध्यासयोगेआत्माधिकारयोगयोगिभिरध्यात्मनस्तवमायाआएग मादिस्तो जिज्ञासभिस्तत्कामेश्चत्यनापरमभागवतस्तुमुक्केर्य-परीसर्वनःपूजिनःसनवाधिभुभाशयधूमकेतुःस्यादितिएएान्वयन१।।