पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/५९

या पानाचे मुद्रितशोधन झालेले नाही

O MEnननुगुणदोषाध्यां विधमलाकेकूतःसमदृष्टिःस्या अताहायदिदमितिामनादिभिःगृद्यमाणंमनोमयत्वान्मायतिविदितदपिनलि किंतानेश्वरंचविट्रिमनामयत्वासइति। अयुक्कस्यविक्षिनमनमानानादिविषयोश्चेमागसाधमएवगुणादोषमाकाननु वैदेनैवविधिनिषेधाश्याप्दस्यसत्यतोकॉनश्चिमविण्ट भिनगुगदोषबुद्दे:पुंसाकर्मविहिताअकर्मनल्लोपीविकर्मनिषिदमितिभिदाने दमा अविद्यावहिषयएववेदइत्यर्थः या कथमामनिपरिछिन्नविन जगेदीक्षपीयंतंत्रोह।आत्मानमितिमयिनलगितद्रूपेणे खंतुसर्वपरित्यज्य स्नेहस्वजनबंधुषु।।मय्यावश्यमनःसम्यकसमदृविचरवगायदिमनसावाचा चक्षश्रवणादिभिः नश्चरंगद्यमाएंगवविदिमायामनोमयाचापुसायुक्तायनानानिमःसगुणदोषामाकमकिर्मविकमतियणटोषधियोमिदाना टोध्यियोमोयलेचिनाइदंगा आमानीस्वावततमात्मानमय्यधीश्वरज्ञान विज्ञान संयुक्तआत्मभूतावारीरि लाओत्मानुभवतुष्टात्मानीतरायविहन्यस॥१०॥ ॐनमाभगवते वासुदेवायनमः" क्षस्व. नन्वेवंयुक्तचिनत्वेनकर्माकररगदेवादयोविघ्नाकरिष्यतिनत्राहमाननि ज्ञानवेदतात्पर्यनिश्चयःविज्ञानंतदर्थानुभवः नाश्यासम्यकयुक्तगततश्यात्मानुभवेनैवतुरचिनः। अतःधारणांदेवादोनामांमभूतःअंतरायैनप्रनिहन्याअयेभावाया वदनुभवयथाआश्रमकमाणिकुादैव तदनंतरंसवैषामात्मभूतत्वान्नकोपिविनानाचरेति।तथाच श्रुतिमातस्यहनदेवीश्वना भूत्याशनेआभाषासमवेतीति/१० ॥श्रीरामायनमःश्रीरामवंशजश्रीवीरभदायनमः। मूषकवाहनायनमः॥