पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/६

या पानाचे मुद्रितशोधन झालेले नाही

मा एod ईश्वरवाच निमित्तमितिपरिहरतिबिधदिति । सकळानांसंदरवस्तूनासंनिवेशोविन्यासविशेषोयास्मिनुनहपुर्विधनातर्हि किंअनिसों दयाविषयपानासमंगलेकमेचिरन नकिंकयापिकामनयाानानाप्नकामातर्हि किमितिकर्माचरनिराधामहारंवंत्यारव्यग्रहमारंछाय रममाएगगरहेरममाएपन्कर्म ग्राहयित मित्यर्थः ननुकिमाप्तकामस्यरहरत्या कर्मशिनिबाह उदारकीर्तिबह कंपदार्जीनियस्यमा कीर्तिवितानार्थमित्यर्थ एवंपरमैश्चर्यपवर्तमानएबकुछसंह मैछन तिकस्यूहेतोः रिछन कृत्यभारहरगोषियस्यसकाइव रछयोहितंब्रह्मशापनिमित्तंवक्तुमाहकाणीतिाकथिमाहेताकर्माणिरुलानिस्पृशमुनयःपिंडगरकसमगमन्नियन्वयःनिस्टशः श्रीशुक उवाच।। बिभह सकळसंरसन्निववोकर्माचरनभुविस मंगलमाप्तकामः आरछायधामरममाणउदारकीनिःसंहर्नु मछतकूळ रिछतरुत्यशेषः।।१० कर्माणिपुण्यनिवहानिसमगलानिगायज्जगत्कलिमलापहरांपिकला कालासनानिवस नायडेवगेहे पिंडारक समगमन्मुनयोनिराः। श्रीवामदेवायनमात्रीगोपालायनेमः श्रीरलायनमः डापितापूर्वक्किामदारकीर्तितांविरण्वकर्माणि विशिनरिपुण्यनिवहानीत्यादिविभिः पदैः कानिविदश्चमधादिकमाणिपुण्यमेव जनयति चापलाललादीनितकाळखूमवकुर्वनि प्रायश्चित्तादीनिनुपाचवहरेति। एतानि सर्वतोमरदांनीत्याहपुण्यनि वहानिकीनना दिनाण्यानिनिवहनिप्रापयंतीनितथा समगलानिप्रतिफुरवात्मकानिगायतोजगत कलिमलापहराणिरुला।। सनिपुरछापनेहीकाळामनासहोरकरूपेणायइदेवगहवरूदेवरहे नियमताखेकळे जिहीर्ष नेत्यर्थ पिंगरकनौनातिइरेती थविशेष ११ श्रीरामायनमः हरेयेनमः गाविदायनमः चपरमात्मननमा औदनम्नयनमा दत्तात्रयमुर नमः H