पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/६०

या पानाचे मुद्रितशोधन झालेले नाही

भा०९० नचात्पन्नज्ञानस्यापियशचरणप्रसंगइत्याहादोषबुद्ध्येनिाराबुबतीतोपिमाननसंस्कारातूनिवेधान्निवतस्वकिंतुनदोषबु ध्या विहिनचायवा करोनिननुगुणबुध्यायिथार्भक सकल्पविकल्पहिन किंचिकरोतिकुंतश्चिन्निवर्ततेनहता एवं नस्य पुनःसंसा त्याहासभनेतिनिविधतेनपुनःससरेशत्वेसर्वपरित्यज्यत्याधुपेदेवामात्मनोयोग्यमवान:पुनःछतियोगेवोनियोगफलदा यिनयोगविदोभ्यासन्यांसोनामाँतिगोप्योनिक्षेपविशेषः यदायोगविन्यस्यते क्रियस्मिनायोगामन्यागेात्माप्रकटाभवानियस्य ३०॥ PADOS दोषबुध्यालयातीतानिषधान्ननिवर्नती गणबध्याच विहिनकरोनियथार्मका सर्वनमछानोज्ञानविज्ञाननिध्ययः पड्यन्मदात्मकृविचुनविपातननाशनीभुक उवाचेनाइत्यादिटोमगवतामहाभागवनोप उद्धवःप्रणिपसाहत मुना उद्धवजवायोगेवायोगविन्यासयोगात्मन्यागसेनानियसोयमेप्रोकात्यांगःसंन्यासलक्षागः।१४।। सागायदुष्कराभमन्कामानाविषयात्मभिसेसरीत्वयिसवैत्मिन्नमरितिमेमतिसिाहै ममाहमिनिमूदमानविगाद वन्माययाविरचिनात्मनिसानुबंधे। नवंनसानिगदितंभवतायथाहसंसाधयामिभगवन्ननुवाधिश्यामनारमा योगस्वरुपेनिवाायोगस्यसंभवोयस्मातातुभिरने संबोधनःस्वमहिम्नाकेवलं त्वयापदिनतमदधिकारंपर्यालाच्यनियोतिनंनदाहा निश्रय सामाननवाराण्यायथासवदानादिवर्यत्यागः।किंतुसेन्यासलक्षण:अप्रत्यापतिरुपयायप्रतियांगायुपदिसोहमूदमनि कुनम्म मातअहामनिच सानुबंधपुनादिसहि नेत्वन्माययाचिराच नेत्रात्मनिटेहविगायोनिमंमाअत-तनुभवनानिगदितयथाहजेजसीससाधयामित थाश्त्यमामनुवाधिशनशिक्षय १६ श्रीराम॥॥ LS . रामा २२