पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/६२

या पानाचे मुद्रितशोधन झालेले नाही

भाए नयाभुतिया की येत नवप्रत्यक्षदर्शयति।पुरुषत्वेचानानथाचश्रुतिः। पुरुषत्वेवाविस्तरामात्मासहिपज्ञानेनसंपन्ननमा विज्ञानवनिविज्ञातं पश्यनिवेदश्च स्तनवेदलोकालोकोमयनामुनमीझयवसूपन्नाग्थेतरेषापभूनामशनापिपासवाभिविज्ञान मिनिराशनःपुरुषत्वस्तातिएकति २२.अनुमानमाहाअंति।अपारुष्यांपूरिनीक्षाबुद्धयःयुक्ताअप्रमनाः अयोधयायेभ्योहंकारादिश्योतिरिक्सापदासाक्षान्म गयंनिीमार्गप्रकारयमाहाराषमाणबुध्यादिभिपहेतु भिजडानाप्रकाशश्वत्रकाबामेकं विनानघटनइति अनुपपनिमुक्नलक्ष ३१ पुरुषत्वेचमांधीराःसोरत्ययोगविशारदा आविस्तरांप्रपतपेनिसर्वशत्यूपबंहिता एकहि त्रिचतुष्पादोबहुपादस्तथापदः बँच्दा सतिपुरःसंष्टास्तासांमेपारुषीप्रिया॥२॥ अत्रमामार्गर्यत्यदायुंकाहेभिरीश्वरायमाणैर्गुणैलिंगरयायमनुमान AR३॥ अनोपदाहरंतीममिनिहार्स पुरानने।अवधतस्यसंवादयदोर मितनेजसहाअवैधता जकचिचतमनोमयाकविनिरी क्ष्यतयःपषधर्मविता यदुवाच कुतोबुद्धिीयबानकर्नुःसुविवारदायामासोद्यावाकिं विहांश्चरनिबालवताR५॥ रामा केनतथातैरेवलिंगःव्यानिमुखनानुमाननःईश्वप्रवर्नमगयंत।बुध्यादिकरणानिवर्तयाज्यानिकरणवास्यादिवृदितिातदुक्तीभगवा रोश मार्वभूतेषुलक्षितःस्वात्मनाहारः॥दृश्यबुध्यादिमि वालक्षगरनुमापरिनिनितावताअनुमानिकआत्मतिमंनादेहादिव्य निरिक्तपदार्थभुद्धिमात्रस्यवानुमाननविवक्षितत्वात् भयान्वयव्यतिरेकाच्या अभावानादिनिनावितिहासमाह अनापीतिौRARY संविधारदाओनिनिपुगyिo