पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/७१

या पानाचे मुद्रितशोधन झालेले नाही

हीनोबाना ननसमधोपिशयीनवकिओमित्याह आजाओजरंद्रियबलसहामनाबलबलारमामासमेद्राछित्तिमामलित वाकआमित्याह आजमाओजरंद्रियबलसहोमनोबलबले शारीमेवाधकमापदहमकमकमवविश्वराया नएवभवतावीतनिद्रस्वार्थदूनहरिश्चेसवेतूनपुनरीहताईद्रियवानपी निदर्श दियापारमपिनिवारयत्तिान तिाबाहप्रसन्नभ्यासाबनर्गतीरश्चार्षिगावंभूतरतिपरिकलयितुं शक्य अलेक्ष्याभिप्रायेवातादुरत्ययःअनातकमऐशीयःनेज स्चित्वाताअननपारकालतादेवानभ्वॉपश्छिद्यारवस्ताविर्भावात अक्षाभ्यःअविकार्य-रागाद्यभावातू।स्तिमिनादानिश्चलादकोणको N ओजःसहोबलयुतबिधहमकर्मकवायानोवीतनिद्रवनिहतेंहियवानपिमुनिःप्रसन्नगंभीरोदुर्विगाधोपुरत्ययः।। अनंतपारोयक्षोभ्यास्तिमिनोदयिवाएगवासमकामनदीनानारायणपरामुनि-नोत्सपैतनक्षुष्यनसरिद्भिरिक्साग राधावियदेवमायोतनावरजिनेंझ्यिःप्रिलाभितःपतत्यधेतमस्यग्नौपतंगवाॐनमो नारायणायेति॥ यथातइनएतैर्गुणैर्मवेदित्यर्थः।।पाकिंचावर्षाससरिभिःसमृद्धोपिसागरोयथानोत्सपैताग्रीतहिहीनोपिनक्षुष्यतामोसम कामस्तहिहीनोवानध्यात्नशोचेदित्यर्थः अत्रहेतुनारायणपरत्ननुविषयपरदाता पारुपगंधस्पर्धाशवसे-पंचभिर्विषयौहिताः पनंगमधुकेरगजहरिणमीनाहताः अतस्तेष्वनोसकोपंचतेगुरवानदुकीपनंगमानंगकुरंगभंगमीनाहनाःपेच भिरेवपंचाए केप मादीसकनेहन्यतया सेवतेपंभिरेवचेतितरूपविलासमोहिनोनयतीनिपनगाधिक्षिनमाहादृशानातस्याःभावैःप्रलोमिन