पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/७२

या पानाचे मुद्रितशोधन झालेले नाही

भा००० वियमुपलक्षणीकृत्यैतत्सपंच्यातियोपिदिनानामधुकराछिक्षिानमाहालोकमिनिागृहानूगृहाच्छानुअहिंसनूअपीड्यन्।अयं 1३५भावायथामधुकरी विशिगंधलोमेनकस्मिन्नेवपश्वसन्त्रास्तमयेमुकेलिने तस्मिनबध्यते। एवमुनिरपियएएलोभनमेवग्रहमा श्रनस्तन्माइनबध्यतनिकिंचा अभ्यश्चेति। दिविधामधुछतामधुझेनानि पुष्यादाठिंधरहानातिमधुरुदमरमधुकर तिआहारत्नखरूपणच निमथुमक्षिकाचीनत्रपथमालिशिनमुकहितीयाछिक्षितमाह। सायमिदभोक्ष्यामिश्वरदंशोध्यामीनिमि भावावस्याक्षरणाबद्रियलमायारचितम प्रलोभिनात्माहपभोगनध्यापतंगवन्तश्यतिशिलताकरता सदहावतयावतारहान्न हिसन्नानिहुर्तिमाधुकरीमुनिकाय चमहायशासभ्य कुशलोनर सर्व नःसारमादयात्युध्ययस्वषट्पदासायंतनश्चत वानसंगण्टीनभिक्षिनेमाणिपात्रोदामनामक्षिकवनसंग्रहासा निसररहातभिक्षकगामक्षिकाईवसंढरसहनेन विनश्यनिशपदापियुवतीभिक्षनस्शेट्टोरवीमपि। स्वानकरीक्वध्धेतकरिएयाअगसंगनः॥३॥श्रीराम क्षितमन्नादिनसंगृहीनाकिंतु पालिपात्रस्तभावग्राही। यहाउदरस्मेवामपंपायस्पसाएकमिक्षायामुदरमात्रग्राहीभनेतासंयहीम क्षिके वनवतिनजोवतीत्यर्थः। एतदिगनिघुनःसायंतनमितिस्पधाधिक्तिनशिहेतुरिनिगजाछिक्षित मित्याहा पदोपी तिपादनापिदारुमयीमपिागनोहिकरिएंगी प्रवनिखातापिहिनगर्नेनिपात्यबध्यते श्रीरामरामरामरामरामरामराम। राम