पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/७४

या पानाचे मुद्रितशोधन झालेले नाही

॥शा०ए० दुर्जयत्वमुपपादयतिरंद्रियाणीनिहाभ्यां अयंभावःयकाहारस्पजततर्धन्येंद्रियजयःकेवलेभवतिरसनेंट्रियेवईतायदिनु ३७ज्यततहि पुनश्चरससियासवैदियक्षात यातूअतोरसासक्तिपरिन्युजोषधवाजीनेनि।प्राररावत्यैवसेतुष्यदित्सवोतमपिरसनस्या तिदुर्जयत्वज्ञापनोयोच्यनइनिविषारवा२पिंगलायानैराश्यशिक्षित मिनिवतनदाख्यानमाहापिंगलित्यादिना मेमयाशिक्षित।२२) दैट्रियाणिजयंसाधान राहारामभीषिणः वर्जपित्वाटरसनंतन्निरन्त्रस्यवईन। २०/तावन्जितेंद्रियानस्यादिजिनान्मेंद्रियः पुमान् । निजयेद् सन्यानोन्जिनमवीनतेरसेश पिंगलानामर्वेश्यासीहिदेहनगरेपुरा नस्यामविशक्षितंकिंचिनिबोधन पनंदनाशासास्वैरिऐयकदाकानकेनपनेष्यतीमत्कालेबहिदारीविनतीरूपमुनमा मार्गागयतोवीक्ष्यधुन वान्सुरुषर्षभा तानश्छले दाविनवतःकातमिनेर्थकामुका॥२७॥ आगतेष्वपयानेषुसासंकेतोपजीविनी अप्यन्याधि नवानकापिमामुपैव्यतिरिकाः॥२शाएवंदुरीबायधस्तनिदादार्यवलंबिनी निगछतिप्रविवानिनिशीर्थसमपद्यना२६।। नस्याविनाशयाक्षुष्याक्रायोदीनचेतसारा पाराम) स्वरिणीकामचारिणीसतैतिरछाने २३ तानविनवतःसधनानाअनएक्शुलटानमूल्यदाकानानूसारसाहान्/२ख आपसमा नाया अन्यापमामुपेष्यतीत्येवंदरावायसुलरेणान्वयः पार्थवलबमानांना प्रविवातिपनःनिर्गनिाएवंकुवतीनिशीथअधरात्रप्रापारा