पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/७९

या पानाचे मुद्रितशोधन झालेले नाही

पसगानस्लवाहालोकानिनिवासइनिप्रथमांशपाठकलहनुवान गोष्टीहवविदित्यर्थः। चिनेकायतानाफू निलक्षणसमावहतारातबारकाराविधिन मिस्साहमिननिानोपायमाहां जिततिआसनजयश्वासजयानस्यचजयष्वासाधानमना निश्चलसवानाननुलक्षणनिश्चल सदपिमनोविषयवासनायादविक्षिप्तेसघुतादिवसर्वथालीयेनवानेदा किनवाहविराग्य निवैिराग्या विक्षिप्यमा अभ्यासयोगेनलक्ष्यध्रियमाणंस्थिरी क्रियमाणा एकत्रनिकुन्नदाहायस्मिन्निनियलयविक्षेपात्मकैमनः एतद्यस्मिनारमा MALAATANMारापालागिमाAATANNA अन्वशिक्षमिर्मतस्याउपस्वामरिंदमालोकाननुचरन्नतालोकतत्वविवित्सयारावासबहूनाक्लहोभूवेदादियोरापा एक एवरेचस्माकुमाविकका मनूएक संयुज्याजितश्वासोनिनोसनगावैराग्योभ्यासयोगेनेट्रियमाणमत दिनः १॥ यस्मिन्मनीलब्धपदयुदतन बानचतिकमरेणूनू सत्वेनटेनरजस्तमैनेश्वविधूपनिर्वाणमुपेत्यनिधन| नदेवमात्म न्यवादविजानवद किविहिरनवा यथेषुकारोनृपतिव्रतमिवोगेनात्मानंददार्च १३ श्रीरामायनमः श्रीगोविंदभेजे नंदरपेक्षगवतिलब्धास्पदंसकमरेणूकर्मवासनामुंचनिनस्मिनाननकर्मवासनात्यागेसवुनिवल्लयोदुवीर नासत्वेनेतिवृनोपत्रा मात्मकतरजस्तमसोरभावविक्षेपुलयानावान्निवारणअनिकध्यमाकारेगावस्छानमुपैति।कुना अनिधन धनगुणा तत्कार्यचतुरहि तातदुक्कयोगशाकामनावृतिभून्यस्यबालीकारतयॉरिवतियसिंप्रजातनामासासमाधिरभिधीयनरत १२ नितश्चनईत स्फूतिमि साहतिदेति बहिर्दर्शनादिनातरम्मत्यादिषौगनात्मातस्य ऋजकरणेदनचित्तःमरीघोपरनिकेवर्जन पनिमपिनवेदत हताश्रीराम