पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/८५

या पानाचे मुद्रितशोधन झालेले नाही

कथमकामामतासभवितवाह॥अन्नीनेनिस्वधर्मविशुद्धचिनःसन्देहिनांविषयेषुसत्यूताभिनिवेबोनयेसर्वश्रारंमारतेषांपूलवैपरीत्यय यताविपुल वैपरीत्यादिकामास्योता किवाकाम्य विषयागामिथ्यात्वांदपीत्योहासत्तस्यनिविपुलः अर्थशून्याअवैश्योग-इंद्रीयविहिनीनाबु दिसाविफलानानात्मकत्वादियकत्वाचमनोजन्यस्वभमनोरंथवदिति ननुभगवत्वत्परं किकुयादिवापरिहरेनडतिनिश्चयेनब्रहीतिर पाहानिरजमिनिमीक्षार्थ नषवततंत्रकाम्पनिषिद्धयो निसनैमिनिककुत्सित्यवायजिहासयारतिस्मृते अनाप्रककाम्यकर्मत्यजे प्रतीक्षेत्र विश्र टात्माटेरिनानिmaiगोषतत्वध्यानेनसरिंभाविपर्ययावासप्तस्यविषयालोकोध्यायतोवामनोर मानात्मकत्वाहिलेल्नथालेदामधीषुएगाशनिवनकर्मसेवेतप्ररत्ननपरस्पजेता जिज्ञासायांसंप्रश्नोनाष्ट्रिय कर्मचोदनां यमोनमीक्ष्णेसेवेत नियमान्मसर क्वचितामद भिगुरुबानमुपासनिमदात्मक अमन्यमसरोदक्षो निर्ममोदृढसोह दशा असत्वरथजिज्ञासरननस्युरमोधवाक५॥ ॐनमोलगवनेवासदेवायनमः॥श्रीरामरोमरामरामरामरामरामा निवृनंनिसनेमिनिकमेवकुर्यात् आत्मविचारेतुसम्यक्प्रजोनिनकर्मचोदनामपिनाद्रियेतावितायमानहिंसादी-अभीक्षा मादरेणसेवेताशोचादीस्त नियमानुकचिद्यावातिदापात्मज्ञानाविरोधेनायमानूडादवोनियमांचकोनविंवोध्यायवक्ष्यनि।किं चायमेष्वप्यादरपरित्यज्यगुरुमुपासीतेत्याहमिदभिज्ञमिनिामदात्मकम पै।।गुरुसेवक स्यधंनिहिमानीतिदक्षःअनलेसःनिर्म माजायादिषुममताभून्यःगुरोतुदृढसौदः असत्वर अव्ययःअमोधवाकथालापरहिनाएतान्यवशिष्यस्यलक्षणनिज्ञेयानि श्री।