पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/८६

या पानाचे मुद्रितशोधन झालेले नाही

छ भा०ए०॥ ॥४२॥ अनिका देह मेमास्याबाहाजायनिआदासीन्यतविवेकंदीयतिआत्मनार्थप्रयोजन सर्वत्रसमभिवपश्यन्निति।अयंक्षा वासर्वदेहत्मिनाकवाज्जायाद आत्मनाथःसंवाद समएवनविशेषेणतेब्वेवममत्वाभिनिवेनाइयवदासानासनूपचनानगर- अहोकोसोदेहध्यतिरिक्तआत्मायस्थक्योदर्थ सर्वसमास्यानमाहाविलक्षागाइतिस्थूलसूक्ष्मदेहंईयादात्मान्यःयनोविलक्षवेधावे लक्षएयवीयोनाईक्षितास्वमिनिटाहिश्यादिलक्षणावप्रकाशचजडाहिलक्षाणनियोरन्यत्वात यथाऽग्निहीहक प्रकाशश्चविलक्ष दायाकोश्याचदारुएकाष्ठादन्यस्तदितिअनेनैवदृष्टीनन नियंत्वानादित विभुवैकत्वादयो पिसिध्यतीत्याहे निरोधेनिाया जयापत्यगृहक्षेत्र स्वजनद्रवियादिषु। उदासीनःसपत्रपार्वष्वर्थमिवात्मनःविलक्षणःस्थूल सूक्षमाहादात्मेक्षि तास्वंटायथानिदरुगोदायाहाहकोन्यप्रकाराकसानानिरोधोत्पमणुबहनोभावतकतान्गुणान मेंतःप्रेतिरआधएवं दहगुएन्पसायीसीगुगविरचितादेहायपुरुषस्यहि संसारस्तन्निबधोयें यूंसोविद्याछिटोत्मनः॥१०॥ श्राराम थाचदारुष्वतःप्रविशेऽग्निस्तकृतान्नाशादीनयानोनिानतरवतानाधादिमानाएवंदेहगणाननित्यत्वादीनूदहापरीनित्यादस्वरूपा प्यात्मानुभकानाततश्चनिसत्वादिभिरपिवेलक्षेप्यादन्यत्वमितिक्षावधानअंग्नेटीरूसंयोगातवर्मक्षात्कघटनेलिनात्तसगत्वात राम थदहननमवासबधासंबंधेवांकुतस्तरित्राहायोसावितिापुरुषस्यश्वरस्पोधीनीयारण्योसोसूक्ष्मः अयचस्यूलाहा ॥ विरचितासाजावस्यायसंसारहन्निबंधनातदध्यासडतः।हियस्मादवनस्मादाम विद्यातनिवर्नके त्योहा आत्मनाविद्या विज्ञानतस्पछि छेत्रााआधिातिवाछेदः॥रामरामरामरामरामरामराम हललछरुशलपशहरामरामराम च