पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/९०

या पानाचे मुद्रितशोधन झालेले नाही

मा०९|| 1४५॥ एवमस्मिन लोकेसरखनास्तीत्युलोकोतरेपित्तथैवेत्याह।श्रुनेश्वगोदितदपिएस्पिपिरसवासहनीअसूयापरगुएादोषावि करणी अल्पयोनाशव्ययोपक्षयन्तायेद्वाराव्ययानोशाअत्ययाऽन्यस्यॉतिशतवातदप्रायादेव मित्सर्थः) किंचीवहवों तरायवैिगुण्यादिरूपाविनायस्मिनूकार्मेसखे तस्यभावस्तत्वनस्पीतलाषयथाबहुविघ्नातहेत।बहुसेवत्वेनश्रुतमंपिनि पूल २१॥ श्रुनच दृष्टवष्टस्पऽसूयात्पयव्ययावहतरायकामत्वात्लविद्यापिनियले॥२१॥अंतरायरविहितोय द्विधर्म स्वनुशिनातिनापिनिर्जिनस्लानयोगछतितकृष्ण २२/३ हदेवनायले स्वकियानियाज्ञिक जानववतनभोगान्दिव्यान्निजार्जितानू./२३ स्वपुएपोपचिनेत्रविमानउपगीयते गंधरहनाधोती नायवेषधुकास्त्रीमिकामंगयानुनर्किंकिएगीजालमालिनाकीन्त्रवेदांमपातसराको निर्वना२५॥ तावत्प्रमोदतेस्वर्गेयावयुएंपेसमाप्यते। क्षीएापुएक पतत्य गनिछका चालितः।२६ श्रीरामायनेमा विघ्नवगुपयाद्यतावमंगीकृत्यापिनाशदुःखपरिहरमित्साहानण्यारितिपंचभिःनिर्जिनंसाधितं श्यतेदेवनाईट्रादिरूपाःयाः । २३ स्वखुएयरुपचिनेसर्वशोगसंपन्नेदेवीनीमध्ये विहरनूगंधर्वरुपगीयंने कामनेण्यागछताविमानने।किंकिएगीजालमो लिनेक्षिघटिकासमूहगोभिनासहस्त्रीभिःमरीकीडे पदनादिषुकीन्तामपानंनवेदो २५ कालेनचालितः पातितः।२६॥ ल ४७