पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/९५

या पानाचे मुद्रितशोधन झालेले नाही

तदेवंयवादामुपपाद्यवधवनतेयत्यादिवलक्षण्यप्रश्रस्योत्तरमाहाअनिनिञ्चलक्षद्विविधजीवश्वरयारेकजीवानांचकंतवजी वेश्चर्योंलक्षण्यमाहाविदधर्मिगोरि निसाईडयेनाशोकानंदधर्मवना एकस्मिन्धर्मिणिधारीरेनियम्येनियत त्वेनछिनयों। संपणवृक्षात्पक्षिणाविवदेहास्पृथभूतीसदृशौचिदपत्वातासरवायौअवियोगा टैकमत्याच्चायछयाअनिककयामाययावश्यता नवादह जुध्वमूलमवाकवावंरक्षयोवेदसंप्रतीनिश्रेते उधमूलमधशाखमश्वत्थंप्राहरययमिनिस्मृतेश्चानाश्मनूलतनारनि अथबद्धस्यमुक्तस्यलक्षण्यंवदामिन विरुद्ध धर्मिणोस्तानस्वितयारकर्मिणि॥५॥सपावेतोसहवा सरवावायूछ्याएननाडा चवक्षाएकत्तयोःखादति पिप्पलानमन्पोनिरन्नोपिबलेनभूयाताआत्मानमन्ध चसवदविहानपिप्पलाहोनतु पिप्पलादः योऽविद्ययायुक्सतुनित्यबद्धोविघामयोयासंतुनित्यमुक्तm केतनंहदयस्पंयाभ्यांतोतया मध्यएकोजीकः पिप्पलानं पिप्पलोडश्वत्थादेहत्तस्मिनूअदनीयकर्मफलमित्यर्थःखादनिष्पक्षयति। अन्य ईश्वरःनिरन्नःभ्नो तापिनिजानंदतनोबलेनजानादिवाल्याभूयाधिक श्रुतिश्चादासंपर्णासयुजासखायासमान वक्षपरिषस्वजातातयोरन्यः पियल स्वाईत्यनभनन्यायभिचाकत्रीतिालाबलाधिक्यमेवाह आत्मानमितिाअतोयोविषयायु कूयुक्त-सनित्यबद्धःअनादिव यस्तविद्याधानःसन्तुनित्यमुक्तमायायाअनावरकत्वादाश्रेयाव्यामोहकत्वाची /श्रीरामराम