पान:श्रीमद भगवद एकादश स्कंद (हस्तलिखित).pdf/९६

या पानाचे मुद्रितशोधन झालेले नाही

तान्हा दुरव दानीबद्धमुक्तजीवानामवमिथावलक्षएपमाहादेहस्छोपी निदशामिः दिवान्मुक संस्कारवानदेह होपिदेहल्शनभवति यथात् प्रोदुथिन-मर्यमाएगवनदहेस्तिोपितत्रशनमति नेइतसूनवदुःवाद्यक्षावाजता तथावस्ततः प्रदेशपिकुमेनिःअविहानदेहरबान निमिनकरवसा यथास्वदेहगारनिगामबहेतुत्वेनवलक्षएपोतरमाहदापपीईद्रियरिदियार्थेषुरोधमागष्वपियनविदा मनाई कुर्यादामहंगएहामीनिमनिकादित्य कुन-गुगरिद्रियगोषुविधयेगाभागाअनएवावितियाशंगादिसुन्याजदुतंगीतास। तत्वविजुमहाबाहारएकमविभागयो।गुगांगुणेषुवननतिमत्वॉनसेंजर्ने दतियाअबुधस्तंपूर्वकर्मोधी नेस्मिन्धारीरे देहछोपिनदेहस्छो विद्वान्चनाद्यथोत्थितः॥अदेहाछोपिकुमतिदेहस्व-स्वप्नदृश्यथा नाइंट्रियरिदियाथैषुगुणैरपियु खुच रायमाणेष्वयकीन्नविदान्यस्त्वविकियःदेवाधीनशरीरस्मिनगुणातायनकर्मणाविर्तमानो बुधनतकनीमी निनिवध्यास एवंविरत वायनआसनाटनमन्जने दवीनस्पर्शनधाएगभोजनश्रमएगांदिषु नाथाबुध्यनेविदास्तत्रतत्रादयुनगुणा यनित्साक्षित्वेनवर्नमानानतुखयमदनू वर्तमानमुपौरिट्रियेयिनकर्मणानबदेहादोनिबध्यते।कृतः कस्मिीत्यहंकारेशातडकन वापरुतेःक्रियमाणानिए ऐगःकर्माणिनासर्वच अहंकारविमूदामाका हमिनिमन्यतइति एतस्विभिःश्लोककवने तेसस्यभस्यसरवंदुःखभून्यानि रभिमान श्यदेहवंतत्यूलरमुकें सर्वतिरविलक्षण्यातरवदन्किंशं जीतेत्यादिप्रश्नस्यानरमाहा एवमितिधिभिः।अन्यगतदेहग तमेवकर्ममाबध्नातीत्येवेविरकोविदानानथाऽविवानिवशयनादिनबध्यताकुता नवनविषयेषुगुणानिदियादिआदभाज य