पान:सायणभाष्यप्रदीपिका.pdf/२८३

या पानाचे मुद्रितशोधन झालेले नाही

२०३ रथस्य = रंहणशीलस्य, वेगवान् अशा. [ प्रब्रवीमि ]" हा प्रथम चरणाचा अन्वय झाला. " रथस्य वातस्य महिमानं रुजन्=[ सर्वं स्थावरजंगमजातं ] भंजन, [ सर्व स्थावरजंगमांना ] भग्न करीत. एति = गच्छति. स्तनयन्= [ गिरिगङ्करादिषु विविधं ] शब्दं उत्पादयन् गिरिगुहा इत्या- दिकांच्या ठायीं विविध ] शब्द उत्पन्न करीत. " अस्य=अस्य वायोः, घोषः शब्दः . दिविस्पृक् = दिवं आकाशं स्पृशन् व्याप्नुवन् हें वायूचें विशेषण आहे. वायुः " हा शब्द तिसन्या व चवथ्या चरणात अध्याहृत घ्यावा. याति=प्राप्नोति. अरुणानि = अरुणवर्णानि, विकृतरूपाणि कृण्वन्= कुर्वन्. त्याचें कर्म " दिगन्तराणि " हैं अध्याहृत आहे. " अरु- णानि " ह्या विशेषणाचा अन्वय “दिगन्तराणि" ह्याकडेच लाविला पाहिजे. 'दिविस्पृक् [ अयं वायुः ] दिगन्तराणि विवर्णानि कृण्वन् याति" असा अन्वय ce करावा. उतो अपि च. एति गच्छति. पृथिव्या:- भूमेः. रेणुं=पांसुं. अस्यन् = [ गृहीत्वा सर्वत्र ] विक्षिपन्. अतः एव अरुणानि कृण्वन्निति उक्तम्-