जपाकुसुम संकाशं काश्यपेयं महदद्युतिं । तमोरिंसर्व पापघ्नं प्रणतोस्मि दिवाकरम् ।। १ ।।

दधिशंख तुषाराभं क्षीरोदार्णव संभवं । नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् ।। २ ।।

धरणीगर्भ संभूतं विद्युत्कांती समप्रभम् । कुमारं शक्तिहस्तं मंगलं प्रणमाम्यहं ।। ३ ।। प्रियंगुकलिका श्यामं रुपेणा प्रतिमं बुधं । सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यह ।। ४ ।। देवानांच ऋषीनांच गुरुंकांचन सन्निभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।। ५ ।।

हिमकुंद मृणालाभं दैत्यानां परमं गुरुं । सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यह ।। ६ ।।

नीलांजन समाभासं रविपुत्रं यमाग्रजम् । छायामार्तंड संभूतं तं नमामि शनैश्चरम् ।। ७ ।।

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् । सिंहिका गर्भसंभूतं तं राहुं प्रणमाम्यहम् ।। ८ ।।

पलाशपुष्प संकाशं तारका ग्रह मस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ।। ९ ।।

फलश्रुति :

इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः । दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति ।। १० ।।

नर नारी नृपाणांच भवेत् दुःस्वप्न नाशनम् । ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् ।। ११ ।।

ग्रह नक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः । ता: सर्वाःप्रशमं यान्ति व्यासो ब्रुतेन संशयः ।। १२ ।।

।। इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं ।।